Declension table of ?vaihaṅga

Deva

NeuterSingularDualPlural
Nominativevaihaṅgam vaihaṅge vaihaṅgāni
Vocativevaihaṅga vaihaṅge vaihaṅgāni
Accusativevaihaṅgam vaihaṅge vaihaṅgāni
Instrumentalvaihaṅgena vaihaṅgābhyām vaihaṅgaiḥ
Dativevaihaṅgāya vaihaṅgābhyām vaihaṅgebhyaḥ
Ablativevaihaṅgāt vaihaṅgābhyām vaihaṅgebhyaḥ
Genitivevaihaṅgasya vaihaṅgayoḥ vaihaṅgānām
Locativevaihaṅge vaihaṅgayoḥ vaihaṅgeṣu

Compound vaihaṅga -

Adverb -vaihaṅgam -vaihaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria