Declension table of ?vaihaṅga

Deva

MasculineSingularDualPlural
Nominativevaihaṅgaḥ vaihaṅgau vaihaṅgāḥ
Vocativevaihaṅga vaihaṅgau vaihaṅgāḥ
Accusativevaihaṅgam vaihaṅgau vaihaṅgān
Instrumentalvaihaṅgena vaihaṅgābhyām vaihaṅgaiḥ vaihaṅgebhiḥ
Dativevaihaṅgāya vaihaṅgābhyām vaihaṅgebhyaḥ
Ablativevaihaṅgāt vaihaṅgābhyām vaihaṅgebhyaḥ
Genitivevaihaṅgasya vaihaṅgayoḥ vaihaṅgānām
Locativevaihaṅge vaihaṅgayoḥ vaihaṅgeṣu

Compound vaihaṅga -

Adverb -vaihaṅgam -vaihaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria