Declension table of ?vaighātya

Deva

NeuterSingularDualPlural
Nominativevaighātyam vaighātye vaighātyāni
Vocativevaighātya vaighātye vaighātyāni
Accusativevaighātyam vaighātye vaighātyāni
Instrumentalvaighātyena vaighātyābhyām vaighātyaiḥ
Dativevaighātyāya vaighātyābhyām vaighātyebhyaḥ
Ablativevaighātyāt vaighātyābhyām vaighātyebhyaḥ
Genitivevaighātyasya vaighātyayoḥ vaighātyānām
Locativevaighātye vaighātyayoḥ vaighātyeṣu

Compound vaighātya -

Adverb -vaighātyam -vaighātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria