Declension table of ?vaighaṭika

Deva

MasculineSingularDualPlural
Nominativevaighaṭikaḥ vaighaṭikau vaighaṭikāḥ
Vocativevaighaṭika vaighaṭikau vaighaṭikāḥ
Accusativevaighaṭikam vaighaṭikau vaighaṭikān
Instrumentalvaighaṭikena vaighaṭikābhyām vaighaṭikaiḥ vaighaṭikebhiḥ
Dativevaighaṭikāya vaighaṭikābhyām vaighaṭikebhyaḥ
Ablativevaighaṭikāt vaighaṭikābhyām vaighaṭikebhyaḥ
Genitivevaighaṭikasya vaighaṭikayoḥ vaighaṭikānām
Locativevaighaṭike vaighaṭikayoḥ vaighaṭikeṣu

Compound vaighaṭika -

Adverb -vaighaṭikam -vaighaṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria