Declension table of ?vaidyutā

Deva

FeminineSingularDualPlural
Nominativevaidyutā vaidyute vaidyutāḥ
Vocativevaidyute vaidyute vaidyutāḥ
Accusativevaidyutām vaidyute vaidyutāḥ
Instrumentalvaidyutayā vaidyutābhyām vaidyutābhiḥ
Dativevaidyutāyai vaidyutābhyām vaidyutābhyaḥ
Ablativevaidyutāyāḥ vaidyutābhyām vaidyutābhyaḥ
Genitivevaidyutāyāḥ vaidyutayoḥ vaidyutānām
Locativevaidyutāyām vaidyutayoḥ vaidyutāsu

Adverb -vaidyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria