Declension table of vaidyuta

Deva

MasculineSingularDualPlural
Nominativevaidyutaḥ vaidyutau vaidyutāḥ
Vocativevaidyuta vaidyutau vaidyutāḥ
Accusativevaidyutam vaidyutau vaidyutān
Instrumentalvaidyutena vaidyutābhyām vaidyutaiḥ vaidyutebhiḥ
Dativevaidyutāya vaidyutābhyām vaidyutebhyaḥ
Ablativevaidyutāt vaidyutābhyām vaidyutebhyaḥ
Genitivevaidyutasya vaidyutayoḥ vaidyutānām
Locativevaidyute vaidyutayoḥ vaidyuteṣu

Compound vaidyuta -

Adverb -vaidyutam -vaidyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria