Declension table of ?vaidyotaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaidyotam | vaidyote | vaidyotāni |
Vocative | vaidyota | vaidyote | vaidyotāni |
Accusative | vaidyotam | vaidyote | vaidyotāni |
Instrumental | vaidyotena | vaidyotābhyām | vaidyotaiḥ |
Dative | vaidyotāya | vaidyotābhyām | vaidyotebhyaḥ |
Ablative | vaidyotāt | vaidyotābhyām | vaidyotebhyaḥ |
Genitive | vaidyotasya | vaidyotayoḥ | vaidyotānām |
Locative | vaidyote | vaidyotayoḥ | vaidyoteṣu |