Declension table of ?vaidyayoga

Deva

MasculineSingularDualPlural
Nominativevaidyayogaḥ vaidyayogau vaidyayogāḥ
Vocativevaidyayoga vaidyayogau vaidyayogāḥ
Accusativevaidyayogam vaidyayogau vaidyayogān
Instrumentalvaidyayogena vaidyayogābhyām vaidyayogaiḥ vaidyayogebhiḥ
Dativevaidyayogāya vaidyayogābhyām vaidyayogebhyaḥ
Ablativevaidyayogāt vaidyayogābhyām vaidyayogebhyaḥ
Genitivevaidyayogasya vaidyayogayoḥ vaidyayogānām
Locativevaidyayoge vaidyayogayoḥ vaidyayogeṣu

Compound vaidyayoga -

Adverb -vaidyayogam -vaidyayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria