Declension table of ?vaidyavinoda

Deva

MasculineSingularDualPlural
Nominativevaidyavinodaḥ vaidyavinodau vaidyavinodāḥ
Vocativevaidyavinoda vaidyavinodau vaidyavinodāḥ
Accusativevaidyavinodam vaidyavinodau vaidyavinodān
Instrumentalvaidyavinodena vaidyavinodābhyām vaidyavinodaiḥ vaidyavinodebhiḥ
Dativevaidyavinodāya vaidyavinodābhyām vaidyavinodebhyaḥ
Ablativevaidyavinodāt vaidyavinodābhyām vaidyavinodebhyaḥ
Genitivevaidyavinodasya vaidyavinodayoḥ vaidyavinodānām
Locativevaidyavinode vaidyavinodayoḥ vaidyavinodeṣu

Compound vaidyavinoda -

Adverb -vaidyavinodam -vaidyavinodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria