Declension table of ?vaidyavilāsa

Deva

MasculineSingularDualPlural
Nominativevaidyavilāsaḥ vaidyavilāsau vaidyavilāsāḥ
Vocativevaidyavilāsa vaidyavilāsau vaidyavilāsāḥ
Accusativevaidyavilāsam vaidyavilāsau vaidyavilāsān
Instrumentalvaidyavilāsena vaidyavilāsābhyām vaidyavilāsaiḥ vaidyavilāsebhiḥ
Dativevaidyavilāsāya vaidyavilāsābhyām vaidyavilāsebhyaḥ
Ablativevaidyavilāsāt vaidyavilāsābhyām vaidyavilāsebhyaḥ
Genitivevaidyavilāsasya vaidyavilāsayoḥ vaidyavilāsānām
Locativevaidyavilāse vaidyavilāsayoḥ vaidyavilāseṣu

Compound vaidyavilāsa -

Adverb -vaidyavilāsam -vaidyavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria