Declension table of ?vaidyavṛnda

Deva

NeuterSingularDualPlural
Nominativevaidyavṛndam vaidyavṛnde vaidyavṛndāni
Vocativevaidyavṛnda vaidyavṛnde vaidyavṛndāni
Accusativevaidyavṛndam vaidyavṛnde vaidyavṛndāni
Instrumentalvaidyavṛndena vaidyavṛndābhyām vaidyavṛndaiḥ
Dativevaidyavṛndāya vaidyavṛndābhyām vaidyavṛndebhyaḥ
Ablativevaidyavṛndāt vaidyavṛndābhyām vaidyavṛndebhyaḥ
Genitivevaidyavṛndasya vaidyavṛndayoḥ vaidyavṛndānām
Locativevaidyavṛnde vaidyavṛndayoḥ vaidyavṛndeṣu

Compound vaidyavṛnda -

Adverb -vaidyavṛndam -vaidyavṛndāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria