Declension table of ?vaidyasāroddhāra

Deva

MasculineSingularDualPlural
Nominativevaidyasāroddhāraḥ vaidyasāroddhārau vaidyasāroddhārāḥ
Vocativevaidyasāroddhāra vaidyasāroddhārau vaidyasāroddhārāḥ
Accusativevaidyasāroddhāram vaidyasāroddhārau vaidyasāroddhārān
Instrumentalvaidyasāroddhāreṇa vaidyasāroddhārābhyām vaidyasāroddhāraiḥ vaidyasāroddhārebhiḥ
Dativevaidyasāroddhārāya vaidyasāroddhārābhyām vaidyasāroddhārebhyaḥ
Ablativevaidyasāroddhārāt vaidyasāroddhārābhyām vaidyasāroddhārebhyaḥ
Genitivevaidyasāroddhārasya vaidyasāroddhārayoḥ vaidyasāroddhārāṇām
Locativevaidyasāroddhāre vaidyasāroddhārayoḥ vaidyasāroddhāreṣu

Compound vaidyasāroddhāra -

Adverb -vaidyasāroddhāram -vaidyasāroddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria