Declension table of ?vaidyasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevaidyasārasaṅgrahaḥ vaidyasārasaṅgrahau vaidyasārasaṅgrahāḥ
Vocativevaidyasārasaṅgraha vaidyasārasaṅgrahau vaidyasārasaṅgrahāḥ
Accusativevaidyasārasaṅgraham vaidyasārasaṅgrahau vaidyasārasaṅgrahān
Instrumentalvaidyasārasaṅgraheṇa vaidyasārasaṅgrahābhyām vaidyasārasaṅgrahaiḥ vaidyasārasaṅgrahebhiḥ
Dativevaidyasārasaṅgrahāya vaidyasārasaṅgrahābhyām vaidyasārasaṅgrahebhyaḥ
Ablativevaidyasārasaṅgrahāt vaidyasārasaṅgrahābhyām vaidyasārasaṅgrahebhyaḥ
Genitivevaidyasārasaṅgrahasya vaidyasārasaṅgrahayoḥ vaidyasārasaṅgrahāṇām
Locativevaidyasārasaṅgrahe vaidyasārasaṅgrahayoḥ vaidyasārasaṅgraheṣu

Compound vaidyasārasaṅgraha -

Adverb -vaidyasārasaṅgraham -vaidyasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria