Declension table of ?vaidyasaṅkṣiptasāra

Deva

MasculineSingularDualPlural
Nominativevaidyasaṅkṣiptasāraḥ vaidyasaṅkṣiptasārau vaidyasaṅkṣiptasārāḥ
Vocativevaidyasaṅkṣiptasāra vaidyasaṅkṣiptasārau vaidyasaṅkṣiptasārāḥ
Accusativevaidyasaṅkṣiptasāram vaidyasaṅkṣiptasārau vaidyasaṅkṣiptasārān
Instrumentalvaidyasaṅkṣiptasāreṇa vaidyasaṅkṣiptasārābhyām vaidyasaṅkṣiptasāraiḥ vaidyasaṅkṣiptasārebhiḥ
Dativevaidyasaṅkṣiptasārāya vaidyasaṅkṣiptasārābhyām vaidyasaṅkṣiptasārebhyaḥ
Ablativevaidyasaṅkṣiptasārāt vaidyasaṅkṣiptasārābhyām vaidyasaṅkṣiptasārebhyaḥ
Genitivevaidyasaṅkṣiptasārasya vaidyasaṅkṣiptasārayoḥ vaidyasaṅkṣiptasārāṇām
Locativevaidyasaṅkṣiptasāre vaidyasaṅkṣiptasārayoḥ vaidyasaṅkṣiptasāreṣu

Compound vaidyasaṅkṣiptasāra -

Adverb -vaidyasaṅkṣiptasāram -vaidyasaṅkṣiptasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria