Declension table of ?vaidyasandehabhañjana

Deva

NeuterSingularDualPlural
Nominativevaidyasandehabhañjanam vaidyasandehabhañjane vaidyasandehabhañjanāni
Vocativevaidyasandehabhañjana vaidyasandehabhañjane vaidyasandehabhañjanāni
Accusativevaidyasandehabhañjanam vaidyasandehabhañjane vaidyasandehabhañjanāni
Instrumentalvaidyasandehabhañjanena vaidyasandehabhañjanābhyām vaidyasandehabhañjanaiḥ
Dativevaidyasandehabhañjanāya vaidyasandehabhañjanābhyām vaidyasandehabhañjanebhyaḥ
Ablativevaidyasandehabhañjanāt vaidyasandehabhañjanābhyām vaidyasandehabhañjanebhyaḥ
Genitivevaidyasandehabhañjanasya vaidyasandehabhañjanayoḥ vaidyasandehabhañjanānām
Locativevaidyasandehabhañjane vaidyasandehabhañjanayoḥ vaidyasandehabhañjaneṣu

Compound vaidyasandehabhañjana -

Adverb -vaidyasandehabhañjanam -vaidyasandehabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria