Declension table of ?vaidyaratnamālā

Deva

FeminineSingularDualPlural
Nominativevaidyaratnamālā vaidyaratnamāle vaidyaratnamālāḥ
Vocativevaidyaratnamāle vaidyaratnamāle vaidyaratnamālāḥ
Accusativevaidyaratnamālām vaidyaratnamāle vaidyaratnamālāḥ
Instrumentalvaidyaratnamālayā vaidyaratnamālābhyām vaidyaratnamālābhiḥ
Dativevaidyaratnamālāyai vaidyaratnamālābhyām vaidyaratnamālābhyaḥ
Ablativevaidyaratnamālāyāḥ vaidyaratnamālābhyām vaidyaratnamālābhyaḥ
Genitivevaidyaratnamālāyāḥ vaidyaratnamālayoḥ vaidyaratnamālānām
Locativevaidyaratnamālāyām vaidyaratnamālayoḥ vaidyaratnamālāsu

Adverb -vaidyaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria