Declension table of ?vaidyarasāyana

Deva

NeuterSingularDualPlural
Nominativevaidyarasāyanam vaidyarasāyane vaidyarasāyanāni
Vocativevaidyarasāyana vaidyarasāyane vaidyarasāyanāni
Accusativevaidyarasāyanam vaidyarasāyane vaidyarasāyanāni
Instrumentalvaidyarasāyanena vaidyarasāyanābhyām vaidyarasāyanaiḥ
Dativevaidyarasāyanāya vaidyarasāyanābhyām vaidyarasāyanebhyaḥ
Ablativevaidyarasāyanāt vaidyarasāyanābhyām vaidyarasāyanebhyaḥ
Genitivevaidyarasāyanasya vaidyarasāyanayoḥ vaidyarasāyanānām
Locativevaidyarasāyane vaidyarasāyanayoḥ vaidyarasāyaneṣu

Compound vaidyarasāyana -

Adverb -vaidyarasāyanam -vaidyarasāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria