Declension table of ?vaidyarahasyapaddhati

Deva

FeminineSingularDualPlural
Nominativevaidyarahasyapaddhatiḥ vaidyarahasyapaddhatī vaidyarahasyapaddhatayaḥ
Vocativevaidyarahasyapaddhate vaidyarahasyapaddhatī vaidyarahasyapaddhatayaḥ
Accusativevaidyarahasyapaddhatim vaidyarahasyapaddhatī vaidyarahasyapaddhatīḥ
Instrumentalvaidyarahasyapaddhatyā vaidyarahasyapaddhatibhyām vaidyarahasyapaddhatibhiḥ
Dativevaidyarahasyapaddhatyai vaidyarahasyapaddhataye vaidyarahasyapaddhatibhyām vaidyarahasyapaddhatibhyaḥ
Ablativevaidyarahasyapaddhatyāḥ vaidyarahasyapaddhateḥ vaidyarahasyapaddhatibhyām vaidyarahasyapaddhatibhyaḥ
Genitivevaidyarahasyapaddhatyāḥ vaidyarahasyapaddhateḥ vaidyarahasyapaddhatyoḥ vaidyarahasyapaddhatīnām
Locativevaidyarahasyapaddhatyām vaidyarahasyapaddhatau vaidyarahasyapaddhatyoḥ vaidyarahasyapaddhatiṣu

Compound vaidyarahasyapaddhati -

Adverb -vaidyarahasyapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria