Declension table of ?vaidyaprajñapta

Deva

NeuterSingularDualPlural
Nominativevaidyaprajñaptam vaidyaprajñapte vaidyaprajñaptāni
Vocativevaidyaprajñapta vaidyaprajñapte vaidyaprajñaptāni
Accusativevaidyaprajñaptam vaidyaprajñapte vaidyaprajñaptāni
Instrumentalvaidyaprajñaptena vaidyaprajñaptābhyām vaidyaprajñaptaiḥ
Dativevaidyaprajñaptāya vaidyaprajñaptābhyām vaidyaprajñaptebhyaḥ
Ablativevaidyaprajñaptāt vaidyaprajñaptābhyām vaidyaprajñaptebhyaḥ
Genitivevaidyaprajñaptasya vaidyaprajñaptayoḥ vaidyaprajñaptānām
Locativevaidyaprajñapte vaidyaprajñaptayoḥ vaidyaprajñapteṣu

Compound vaidyaprajñapta -

Adverb -vaidyaprajñaptam -vaidyaprajñaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria