Declension table of ?vaidyaprajñapta

Deva

MasculineSingularDualPlural
Nominativevaidyaprajñaptaḥ vaidyaprajñaptau vaidyaprajñaptāḥ
Vocativevaidyaprajñapta vaidyaprajñaptau vaidyaprajñaptāḥ
Accusativevaidyaprajñaptam vaidyaprajñaptau vaidyaprajñaptān
Instrumentalvaidyaprajñaptena vaidyaprajñaptābhyām vaidyaprajñaptaiḥ vaidyaprajñaptebhiḥ
Dativevaidyaprajñaptāya vaidyaprajñaptābhyām vaidyaprajñaptebhyaḥ
Ablativevaidyaprajñaptāt vaidyaprajñaptābhyām vaidyaprajñaptebhyaḥ
Genitivevaidyaprajñaptasya vaidyaprajñaptayoḥ vaidyaprajñaptānām
Locativevaidyaprajñapte vaidyaprajñaptayoḥ vaidyaprajñapteṣu

Compound vaidyaprajñapta -

Adverb -vaidyaprajñaptam -vaidyaprajñaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria