Declension table of ?vaidyapradīpa

Deva

MasculineSingularDualPlural
Nominativevaidyapradīpaḥ vaidyapradīpau vaidyapradīpāḥ
Vocativevaidyapradīpa vaidyapradīpau vaidyapradīpāḥ
Accusativevaidyapradīpam vaidyapradīpau vaidyapradīpān
Instrumentalvaidyapradīpena vaidyapradīpābhyām vaidyapradīpaiḥ vaidyapradīpebhiḥ
Dativevaidyapradīpāya vaidyapradīpābhyām vaidyapradīpebhyaḥ
Ablativevaidyapradīpāt vaidyapradīpābhyām vaidyapradīpebhyaḥ
Genitivevaidyapradīpasya vaidyapradīpayoḥ vaidyapradīpānām
Locativevaidyapradīpe vaidyapradīpayoḥ vaidyapradīpeṣu

Compound vaidyapradīpa -

Adverb -vaidyapradīpam -vaidyapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria