Declension table of ?vaidyapaddhati

Deva

FeminineSingularDualPlural
Nominativevaidyapaddhatiḥ vaidyapaddhatī vaidyapaddhatayaḥ
Vocativevaidyapaddhate vaidyapaddhatī vaidyapaddhatayaḥ
Accusativevaidyapaddhatim vaidyapaddhatī vaidyapaddhatīḥ
Instrumentalvaidyapaddhatyā vaidyapaddhatibhyām vaidyapaddhatibhiḥ
Dativevaidyapaddhatyai vaidyapaddhataye vaidyapaddhatibhyām vaidyapaddhatibhyaḥ
Ablativevaidyapaddhatyāḥ vaidyapaddhateḥ vaidyapaddhatibhyām vaidyapaddhatibhyaḥ
Genitivevaidyapaddhatyāḥ vaidyapaddhateḥ vaidyapaddhatyoḥ vaidyapaddhatīnām
Locativevaidyapaddhatyām vaidyapaddhatau vaidyapaddhatyoḥ vaidyapaddhatiṣu

Compound vaidyapaddhati -

Adverb -vaidyapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria