Declension table of ?vaidyanighaṇṭu

Deva

MasculineSingularDualPlural
Nominativevaidyanighaṇṭuḥ vaidyanighaṇṭū vaidyanighaṇṭavaḥ
Vocativevaidyanighaṇṭo vaidyanighaṇṭū vaidyanighaṇṭavaḥ
Accusativevaidyanighaṇṭum vaidyanighaṇṭū vaidyanighaṇṭūn
Instrumentalvaidyanighaṇṭunā vaidyanighaṇṭubhyām vaidyanighaṇṭubhiḥ
Dativevaidyanighaṇṭave vaidyanighaṇṭubhyām vaidyanighaṇṭubhyaḥ
Ablativevaidyanighaṇṭoḥ vaidyanighaṇṭubhyām vaidyanighaṇṭubhyaḥ
Genitivevaidyanighaṇṭoḥ vaidyanighaṇṭvoḥ vaidyanighaṇṭūnām
Locativevaidyanighaṇṭau vaidyanighaṇṭvoḥ vaidyanighaṇṭuṣu

Compound vaidyanighaṇṭu -

Adverb -vaidyanighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria