Declension table of ?vaidyanarasiṃhasena

Deva

MasculineSingularDualPlural
Nominativevaidyanarasiṃhasenaḥ vaidyanarasiṃhasenau vaidyanarasiṃhasenāḥ
Vocativevaidyanarasiṃhasena vaidyanarasiṃhasenau vaidyanarasiṃhasenāḥ
Accusativevaidyanarasiṃhasenam vaidyanarasiṃhasenau vaidyanarasiṃhasenān
Instrumentalvaidyanarasiṃhasenena vaidyanarasiṃhasenābhyām vaidyanarasiṃhasenaiḥ vaidyanarasiṃhasenebhiḥ
Dativevaidyanarasiṃhasenāya vaidyanarasiṃhasenābhyām vaidyanarasiṃhasenebhyaḥ
Ablativevaidyanarasiṃhasenāt vaidyanarasiṃhasenābhyām vaidyanarasiṃhasenebhyaḥ
Genitivevaidyanarasiṃhasenasya vaidyanarasiṃhasenayoḥ vaidyanarasiṃhasenānām
Locativevaidyanarasiṃhasene vaidyanarasiṃhasenayoḥ vaidyanarasiṃhaseneṣu

Compound vaidyanarasiṃhasena -

Adverb -vaidyanarasiṃhasenam -vaidyanarasiṃhasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria