Declension table of ?vaidyanātheśvara

Deva

NeuterSingularDualPlural
Nominativevaidyanātheśvaram vaidyanātheśvare vaidyanātheśvarāṇi
Vocativevaidyanātheśvara vaidyanātheśvare vaidyanātheśvarāṇi
Accusativevaidyanātheśvaram vaidyanātheśvare vaidyanātheśvarāṇi
Instrumentalvaidyanātheśvareṇa vaidyanātheśvarābhyām vaidyanātheśvaraiḥ
Dativevaidyanātheśvarāya vaidyanātheśvarābhyām vaidyanātheśvarebhyaḥ
Ablativevaidyanātheśvarāt vaidyanātheśvarābhyām vaidyanātheśvarebhyaḥ
Genitivevaidyanātheśvarasya vaidyanātheśvarayoḥ vaidyanātheśvarāṇām
Locativevaidyanātheśvare vaidyanātheśvarayoḥ vaidyanātheśvareṣu

Compound vaidyanātheśvara -

Adverb -vaidyanātheśvaram -vaidyanātheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria