Declension table of ?vaidyanāthamāhātmya

Deva

NeuterSingularDualPlural
Nominativevaidyanāthamāhātmyam vaidyanāthamāhātmye vaidyanāthamāhātmyāni
Vocativevaidyanāthamāhātmya vaidyanāthamāhātmye vaidyanāthamāhātmyāni
Accusativevaidyanāthamāhātmyam vaidyanāthamāhātmye vaidyanāthamāhātmyāni
Instrumentalvaidyanāthamāhātmyena vaidyanāthamāhātmyābhyām vaidyanāthamāhātmyaiḥ
Dativevaidyanāthamāhātmyāya vaidyanāthamāhātmyābhyām vaidyanāthamāhātmyebhyaḥ
Ablativevaidyanāthamāhātmyāt vaidyanāthamāhātmyābhyām vaidyanāthamāhātmyebhyaḥ
Genitivevaidyanāthamāhātmyasya vaidyanāthamāhātmyayoḥ vaidyanāthamāhātmyānām
Locativevaidyanāthamāhātmye vaidyanāthamāhātmyayoḥ vaidyanāthamāhātmyeṣu

Compound vaidyanāthamāhātmya -

Adverb -vaidyanāthamāhātmyam -vaidyanāthamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria