Declension table of ?vaidyanāthaliṅgamāhātmya

Deva

NeuterSingularDualPlural
Nominativevaidyanāthaliṅgamāhātmyam vaidyanāthaliṅgamāhātmye vaidyanāthaliṅgamāhātmyāni
Vocativevaidyanāthaliṅgamāhātmya vaidyanāthaliṅgamāhātmye vaidyanāthaliṅgamāhātmyāni
Accusativevaidyanāthaliṅgamāhātmyam vaidyanāthaliṅgamāhātmye vaidyanāthaliṅgamāhātmyāni
Instrumentalvaidyanāthaliṅgamāhātmyena vaidyanāthaliṅgamāhātmyābhyām vaidyanāthaliṅgamāhātmyaiḥ
Dativevaidyanāthaliṅgamāhātmyāya vaidyanāthaliṅgamāhātmyābhyām vaidyanāthaliṅgamāhātmyebhyaḥ
Ablativevaidyanāthaliṅgamāhātmyāt vaidyanāthaliṅgamāhātmyābhyām vaidyanāthaliṅgamāhātmyebhyaḥ
Genitivevaidyanāthaliṅgamāhātmyasya vaidyanāthaliṅgamāhātmyayoḥ vaidyanāthaliṅgamāhātmyānām
Locativevaidyanāthaliṅgamāhātmye vaidyanāthaliṅgamāhātmyayoḥ vaidyanāthaliṅgamāhātmyeṣu

Compound vaidyanāthaliṅgamāhātmya -

Adverb -vaidyanāthaliṅgamāhātmyam -vaidyanāthaliṅgamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria