Declension table of ?vaidyanāthadevaśarman

Deva

MasculineSingularDualPlural
Nominativevaidyanāthadevaśarmā vaidyanāthadevaśarmāṇau vaidyanāthadevaśarmāṇaḥ
Vocativevaidyanāthadevaśarman vaidyanāthadevaśarmāṇau vaidyanāthadevaśarmāṇaḥ
Accusativevaidyanāthadevaśarmāṇam vaidyanāthadevaśarmāṇau vaidyanāthadevaśarmaṇaḥ
Instrumentalvaidyanāthadevaśarmaṇā vaidyanāthadevaśarmabhyām vaidyanāthadevaśarmabhiḥ
Dativevaidyanāthadevaśarmaṇe vaidyanāthadevaśarmabhyām vaidyanāthadevaśarmabhyaḥ
Ablativevaidyanāthadevaśarmaṇaḥ vaidyanāthadevaśarmabhyām vaidyanāthadevaśarmabhyaḥ
Genitivevaidyanāthadevaśarmaṇaḥ vaidyanāthadevaśarmaṇoḥ vaidyanāthadevaśarmaṇām
Locativevaidyanāthadevaśarmaṇi vaidyanāthadevaśarmaṇoḥ vaidyanāthadevaśarmasu

Compound vaidyanāthadevaśarma -

Adverb -vaidyanāthadevaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria