Declension table of vaidyanātha

Deva

NeuterSingularDualPlural
Nominativevaidyanātham vaidyanāthe vaidyanāthāni
Vocativevaidyanātha vaidyanāthe vaidyanāthāni
Accusativevaidyanātham vaidyanāthe vaidyanāthāni
Instrumentalvaidyanāthena vaidyanāthābhyām vaidyanāthaiḥ
Dativevaidyanāthāya vaidyanāthābhyām vaidyanāthebhyaḥ
Ablativevaidyanāthāt vaidyanāthābhyām vaidyanāthebhyaḥ
Genitivevaidyanāthasya vaidyanāthayoḥ vaidyanāthānām
Locativevaidyanāthe vaidyanāthayoḥ vaidyanātheṣu

Compound vaidyanātha -

Adverb -vaidyanātham -vaidyanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria