Declension table of ?vaidyamanoramā

Deva

FeminineSingularDualPlural
Nominativevaidyamanoramā vaidyamanorame vaidyamanoramāḥ
Vocativevaidyamanorame vaidyamanorame vaidyamanoramāḥ
Accusativevaidyamanoramām vaidyamanorame vaidyamanoramāḥ
Instrumentalvaidyamanoramayā vaidyamanoramābhyām vaidyamanoramābhiḥ
Dativevaidyamanoramāyai vaidyamanoramābhyām vaidyamanoramābhyaḥ
Ablativevaidyamanoramāyāḥ vaidyamanoramābhyām vaidyamanoramābhyaḥ
Genitivevaidyamanoramāyāḥ vaidyamanoramayoḥ vaidyamanoramāṇām
Locativevaidyamanoramāyām vaidyamanoramayoḥ vaidyamanoramāsu

Adverb -vaidyamanoramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria