Declension table of ?vaidyamahodadhi

Deva

MasculineSingularDualPlural
Nominativevaidyamahodadhiḥ vaidyamahodadhī vaidyamahodadhayaḥ
Vocativevaidyamahodadhe vaidyamahodadhī vaidyamahodadhayaḥ
Accusativevaidyamahodadhim vaidyamahodadhī vaidyamahodadhīn
Instrumentalvaidyamahodadhinā vaidyamahodadhibhyām vaidyamahodadhibhiḥ
Dativevaidyamahodadhaye vaidyamahodadhibhyām vaidyamahodadhibhyaḥ
Ablativevaidyamahodadheḥ vaidyamahodadhibhyām vaidyamahodadhibhyaḥ
Genitivevaidyamahodadheḥ vaidyamahodadhyoḥ vaidyamahodadhīnām
Locativevaidyamahodadhau vaidyamahodadhyoḥ vaidyamahodadhiṣu

Compound vaidyamahodadhi -

Adverb -vaidyamahodadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria