Declension table of ?vaidyamāninī

Deva

FeminineSingularDualPlural
Nominativevaidyamāninī vaidyamāninyau vaidyamāninyaḥ
Vocativevaidyamānini vaidyamāninyau vaidyamāninyaḥ
Accusativevaidyamāninīm vaidyamāninyau vaidyamāninīḥ
Instrumentalvaidyamāninyā vaidyamāninībhyām vaidyamāninībhiḥ
Dativevaidyamāninyai vaidyamāninībhyām vaidyamāninībhyaḥ
Ablativevaidyamāninyāḥ vaidyamāninībhyām vaidyamāninībhyaḥ
Genitivevaidyamāninyāḥ vaidyamāninyoḥ vaidyamāninīnām
Locativevaidyamāninyām vaidyamāninyoḥ vaidyamāninīṣu

Compound vaidyamānini - vaidyamāninī -

Adverb -vaidyamānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria