Declension table of ?vaidyamānin

Deva

NeuterSingularDualPlural
Nominativevaidyamāni vaidyamāninī vaidyamānīni
Vocativevaidyamānin vaidyamāni vaidyamāninī vaidyamānīni
Accusativevaidyamāni vaidyamāninī vaidyamānīni
Instrumentalvaidyamāninā vaidyamānibhyām vaidyamānibhiḥ
Dativevaidyamānine vaidyamānibhyām vaidyamānibhyaḥ
Ablativevaidyamāninaḥ vaidyamānibhyām vaidyamānibhyaḥ
Genitivevaidyamāninaḥ vaidyamāninoḥ vaidyamāninām
Locativevaidyamānini vaidyamāninoḥ vaidyamāniṣu

Compound vaidyamāni -

Adverb -vaidyamāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria