Declension table of ?vaidyakaśāstra

Deva

NeuterSingularDualPlural
Nominativevaidyakaśāstram vaidyakaśāstre vaidyakaśāstrāṇi
Vocativevaidyakaśāstra vaidyakaśāstre vaidyakaśāstrāṇi
Accusativevaidyakaśāstram vaidyakaśāstre vaidyakaśāstrāṇi
Instrumentalvaidyakaśāstreṇa vaidyakaśāstrābhyām vaidyakaśāstraiḥ
Dativevaidyakaśāstrāya vaidyakaśāstrābhyām vaidyakaśāstrebhyaḥ
Ablativevaidyakaśāstrāt vaidyakaśāstrābhyām vaidyakaśāstrebhyaḥ
Genitivevaidyakaśāstrasya vaidyakaśāstrayoḥ vaidyakaśāstrāṇām
Locativevaidyakaśāstre vaidyakaśāstrayoḥ vaidyakaśāstreṣu

Compound vaidyakaśāstra -

Adverb -vaidyakaśāstram -vaidyakaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria