Declension table of ?vaidyakasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevaidyakasārasaṅgrahaḥ vaidyakasārasaṅgrahau vaidyakasārasaṅgrahāḥ
Vocativevaidyakasārasaṅgraha vaidyakasārasaṅgrahau vaidyakasārasaṅgrahāḥ
Accusativevaidyakasārasaṅgraham vaidyakasārasaṅgrahau vaidyakasārasaṅgrahān
Instrumentalvaidyakasārasaṅgraheṇa vaidyakasārasaṅgrahābhyām vaidyakasārasaṅgrahaiḥ vaidyakasārasaṅgrahebhiḥ
Dativevaidyakasārasaṅgrahāya vaidyakasārasaṅgrahābhyām vaidyakasārasaṅgrahebhyaḥ
Ablativevaidyakasārasaṅgrahāt vaidyakasārasaṅgrahābhyām vaidyakasārasaṅgrahebhyaḥ
Genitivevaidyakasārasaṅgrahasya vaidyakasārasaṅgrahayoḥ vaidyakasārasaṅgrahāṇām
Locativevaidyakasārasaṅgrahe vaidyakasārasaṅgrahayoḥ vaidyakasārasaṅgraheṣu

Compound vaidyakasārasaṅgraha -

Adverb -vaidyakasārasaṅgraham -vaidyakasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria