Declension table of vaidyaka

Deva

NeuterSingularDualPlural
Nominativevaidyakam vaidyake vaidyakāni
Vocativevaidyaka vaidyake vaidyakāni
Accusativevaidyakam vaidyake vaidyakāni
Instrumentalvaidyakena vaidyakābhyām vaidyakaiḥ
Dativevaidyakāya vaidyakābhyām vaidyakebhyaḥ
Ablativevaidyakāt vaidyakābhyām vaidyakebhyaḥ
Genitivevaidyakasya vaidyakayoḥ vaidyakānām
Locativevaidyake vaidyakayoḥ vaidyakeṣu

Compound vaidyaka -

Adverb -vaidyakam -vaidyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria