Declension table of ?vaidyajīvana

Deva

MasculineSingularDualPlural
Nominativevaidyajīvanaḥ vaidyajīvanau vaidyajīvanāḥ
Vocativevaidyajīvana vaidyajīvanau vaidyajīvanāḥ
Accusativevaidyajīvanam vaidyajīvanau vaidyajīvanān
Instrumentalvaidyajīvanena vaidyajīvanābhyām vaidyajīvanaiḥ vaidyajīvanebhiḥ
Dativevaidyajīvanāya vaidyajīvanābhyām vaidyajīvanebhyaḥ
Ablativevaidyajīvanāt vaidyajīvanābhyām vaidyajīvanebhyaḥ
Genitivevaidyajīvanasya vaidyajīvanayoḥ vaidyajīvanānām
Locativevaidyajīvane vaidyajīvanayoḥ vaidyajīvaneṣu

Compound vaidyajīvana -

Adverb -vaidyajīvanam -vaidyajīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria