Declension table of ?vaidyagadādhara

Deva

MasculineSingularDualPlural
Nominativevaidyagadādharaḥ vaidyagadādharau vaidyagadādharāḥ
Vocativevaidyagadādhara vaidyagadādharau vaidyagadādharāḥ
Accusativevaidyagadādharam vaidyagadādharau vaidyagadādharān
Instrumentalvaidyagadādhareṇa vaidyagadādharābhyām vaidyagadādharaiḥ vaidyagadādharebhiḥ
Dativevaidyagadādharāya vaidyagadādharābhyām vaidyagadādharebhyaḥ
Ablativevaidyagadādharāt vaidyagadādharābhyām vaidyagadādharebhyaḥ
Genitivevaidyagadādharasya vaidyagadādharayoḥ vaidyagadādharāṇām
Locativevaidyagadādhare vaidyagadādharayoḥ vaidyagadādhareṣu

Compound vaidyagadādhara -

Adverb -vaidyagadādharam -vaidyagadādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria