Declension table of ?vaidyabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativevaidyabhūṣaṇam vaidyabhūṣaṇe vaidyabhūṣaṇāni
Vocativevaidyabhūṣaṇa vaidyabhūṣaṇe vaidyabhūṣaṇāni
Accusativevaidyabhūṣaṇam vaidyabhūṣaṇe vaidyabhūṣaṇāni
Instrumentalvaidyabhūṣaṇena vaidyabhūṣaṇābhyām vaidyabhūṣaṇaiḥ
Dativevaidyabhūṣaṇāya vaidyabhūṣaṇābhyām vaidyabhūṣaṇebhyaḥ
Ablativevaidyabhūṣaṇāt vaidyabhūṣaṇābhyām vaidyabhūṣaṇebhyaḥ
Genitivevaidyabhūṣaṇasya vaidyabhūṣaṇayoḥ vaidyabhūṣaṇānām
Locativevaidyabhūṣaṇe vaidyabhūṣaṇayoḥ vaidyabhūṣaṇeṣu

Compound vaidyabhūṣaṇa -

Adverb -vaidyabhūṣaṇam -vaidyabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria