Declension table of ?vaidyāvataṃsa

Deva

MasculineSingularDualPlural
Nominativevaidyāvataṃsaḥ vaidyāvataṃsau vaidyāvataṃsāḥ
Vocativevaidyāvataṃsa vaidyāvataṃsau vaidyāvataṃsāḥ
Accusativevaidyāvataṃsam vaidyāvataṃsau vaidyāvataṃsān
Instrumentalvaidyāvataṃsena vaidyāvataṃsābhyām vaidyāvataṃsaiḥ vaidyāvataṃsebhiḥ
Dativevaidyāvataṃsāya vaidyāvataṃsābhyām vaidyāvataṃsebhyaḥ
Ablativevaidyāvataṃsāt vaidyāvataṃsābhyām vaidyāvataṃsebhyaḥ
Genitivevaidyāvataṃsasya vaidyāvataṃsayoḥ vaidyāvataṃsānām
Locativevaidyāvataṃse vaidyāvataṃsayoḥ vaidyāvataṃseṣu

Compound vaidyāvataṃsa -

Adverb -vaidyāvataṃsam -vaidyāvataṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria