Declension table of ?vaidyāmṛta

Deva

NeuterSingularDualPlural
Nominativevaidyāmṛtam vaidyāmṛte vaidyāmṛtāni
Vocativevaidyāmṛta vaidyāmṛte vaidyāmṛtāni
Accusativevaidyāmṛtam vaidyāmṛte vaidyāmṛtāni
Instrumentalvaidyāmṛtena vaidyāmṛtābhyām vaidyāmṛtaiḥ
Dativevaidyāmṛtāya vaidyāmṛtābhyām vaidyāmṛtebhyaḥ
Ablativevaidyāmṛtāt vaidyāmṛtābhyām vaidyāmṛtebhyaḥ
Genitivevaidyāmṛtasya vaidyāmṛtayoḥ vaidyāmṛtānām
Locativevaidyāmṛte vaidyāmṛtayoḥ vaidyāmṛteṣu

Compound vaidyāmṛta -

Adverb -vaidyāmṛtam -vaidyāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria