Declension table of vaidya

Deva

NeuterSingularDualPlural
Nominativevaidyam vaidye vaidyāni
Vocativevaidya vaidye vaidyāni
Accusativevaidyam vaidye vaidyāni
Instrumentalvaidyena vaidyābhyām vaidyaiḥ
Dativevaidyāya vaidyābhyām vaidyebhyaḥ
Ablativevaidyāt vaidyābhyām vaidyebhyaḥ
Genitivevaidyasya vaidyayoḥ vaidyānām
Locativevaidye vaidyayoḥ vaidyeṣu

Compound vaidya -

Adverb -vaidyam -vaidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria