Declension table of vaiduṣa

Deva

MasculineSingularDualPlural
Nominativevaiduṣaḥ vaiduṣau vaiduṣāḥ
Vocativevaiduṣa vaiduṣau vaiduṣāḥ
Accusativevaiduṣam vaiduṣau vaiduṣān
Instrumentalvaiduṣeṇa vaiduṣābhyām vaiduṣaiḥ vaiduṣebhiḥ
Dativevaiduṣāya vaiduṣābhyām vaiduṣebhyaḥ
Ablativevaiduṣāt vaiduṣābhyām vaiduṣebhyaḥ
Genitivevaiduṣasya vaiduṣayoḥ vaiduṣāṇām
Locativevaiduṣe vaiduṣayoḥ vaiduṣeṣu

Compound vaiduṣa -

Adverb -vaiduṣam -vaiduṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria