Declension table of ?vaidiśapura

Deva

NeuterSingularDualPlural
Nominativevaidiśapuram vaidiśapure vaidiśapurāṇi
Vocativevaidiśapura vaidiśapure vaidiśapurāṇi
Accusativevaidiśapuram vaidiśapure vaidiśapurāṇi
Instrumentalvaidiśapureṇa vaidiśapurābhyām vaidiśapuraiḥ
Dativevaidiśapurāya vaidiśapurābhyām vaidiśapurebhyaḥ
Ablativevaidiśapurāt vaidiśapurābhyām vaidiśapurebhyaḥ
Genitivevaidiśapurasya vaidiśapurayoḥ vaidiśapurāṇām
Locativevaidiśapure vaidiśapurayoḥ vaidiśapureṣu

Compound vaidiśapura -

Adverb -vaidiśapuram -vaidiśapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria