Declension table of vaidiśa

Deva

NeuterSingularDualPlural
Nominativevaidiśam vaidiśe vaidiśāni
Vocativevaidiśa vaidiśe vaidiśāni
Accusativevaidiśam vaidiśe vaidiśāni
Instrumentalvaidiśena vaidiśābhyām vaidiśaiḥ
Dativevaidiśāya vaidiśābhyām vaidiśebhyaḥ
Ablativevaidiśāt vaidiśābhyām vaidiśebhyaḥ
Genitivevaidiśasya vaidiśayoḥ vaidiśānām
Locativevaidiśe vaidiśayoḥ vaidiśeṣu

Compound vaidiśa -

Adverb -vaidiśam -vaidiśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria