Declension table of ?vaidikī

Deva

FeminineSingularDualPlural
Nominativevaidikī vaidikyau vaidikyaḥ
Vocativevaidiki vaidikyau vaidikyaḥ
Accusativevaidikīm vaidikyau vaidikīḥ
Instrumentalvaidikyā vaidikībhyām vaidikībhiḥ
Dativevaidikyai vaidikībhyām vaidikībhyaḥ
Ablativevaidikyāḥ vaidikībhyām vaidikībhyaḥ
Genitivevaidikyāḥ vaidikyoḥ vaidikīnām
Locativevaidikyām vaidikyoḥ vaidikīṣu

Compound vaidiki - vaidikī -

Adverb -vaidiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria