Declension table of ?vaidikaśikṣā

Deva

FeminineSingularDualPlural
Nominativevaidikaśikṣā vaidikaśikṣe vaidikaśikṣāḥ
Vocativevaidikaśikṣe vaidikaśikṣe vaidikaśikṣāḥ
Accusativevaidikaśikṣām vaidikaśikṣe vaidikaśikṣāḥ
Instrumentalvaidikaśikṣayā vaidikaśikṣābhyām vaidikaśikṣābhiḥ
Dativevaidikaśikṣāyai vaidikaśikṣābhyām vaidikaśikṣābhyaḥ
Ablativevaidikaśikṣāyāḥ vaidikaśikṣābhyām vaidikaśikṣābhyaḥ
Genitivevaidikaśikṣāyāḥ vaidikaśikṣayoḥ vaidikaśikṣāṇām
Locativevaidikaśikṣāyām vaidikaśikṣayoḥ vaidikaśikṣāsu

Adverb -vaidikaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria