Declension table of ?vaidikavyayadhvaja

Deva

MasculineSingularDualPlural
Nominativevaidikavyayadhvajaḥ vaidikavyayadhvajau vaidikavyayadhvajāḥ
Vocativevaidikavyayadhvaja vaidikavyayadhvajau vaidikavyayadhvajāḥ
Accusativevaidikavyayadhvajam vaidikavyayadhvajau vaidikavyayadhvajān
Instrumentalvaidikavyayadhvajena vaidikavyayadhvajābhyām vaidikavyayadhvajaiḥ vaidikavyayadhvajebhiḥ
Dativevaidikavyayadhvajāya vaidikavyayadhvajābhyām vaidikavyayadhvajebhyaḥ
Ablativevaidikavyayadhvajāt vaidikavyayadhvajābhyām vaidikavyayadhvajebhyaḥ
Genitivevaidikavyayadhvajasya vaidikavyayadhvajayoḥ vaidikavyayadhvajānām
Locativevaidikavyayadhvaje vaidikavyayadhvajayoḥ vaidikavyayadhvajeṣu

Compound vaidikavyayadhvaja -

Adverb -vaidikavyayadhvajam -vaidikavyayadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria