Declension table of ?vaidikasarvasva

Deva

NeuterSingularDualPlural
Nominativevaidikasarvasvam vaidikasarvasve vaidikasarvasvāni
Vocativevaidikasarvasva vaidikasarvasve vaidikasarvasvāni
Accusativevaidikasarvasvam vaidikasarvasve vaidikasarvasvāni
Instrumentalvaidikasarvasvena vaidikasarvasvābhyām vaidikasarvasvaiḥ
Dativevaidikasarvasvāya vaidikasarvasvābhyām vaidikasarvasvebhyaḥ
Ablativevaidikasarvasvāt vaidikasarvasvābhyām vaidikasarvasvebhyaḥ
Genitivevaidikasarvasvasya vaidikasarvasvayoḥ vaidikasarvasvānām
Locativevaidikasarvasve vaidikasarvasvayoḥ vaidikasarvasveṣu

Compound vaidikasarvasva -

Adverb -vaidikasarvasvam -vaidikasarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria