Declension table of ?vaidikakarman

Deva

NeuterSingularDualPlural
Nominativevaidikakarma vaidikakarmaṇī vaidikakarmāṇi
Vocativevaidikakarman vaidikakarma vaidikakarmaṇī vaidikakarmāṇi
Accusativevaidikakarma vaidikakarmaṇī vaidikakarmāṇi
Instrumentalvaidikakarmaṇā vaidikakarmabhyām vaidikakarmabhiḥ
Dativevaidikakarmaṇe vaidikakarmabhyām vaidikakarmabhyaḥ
Ablativevaidikakarmaṇaḥ vaidikakarmabhyām vaidikakarmabhyaḥ
Genitivevaidikakarmaṇaḥ vaidikakarmaṇoḥ vaidikakarmaṇām
Locativevaidikakarmaṇi vaidikakarmaṇoḥ vaidikakarmasu

Compound vaidikakarma -

Adverb -vaidikakarma -vaidikakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria